संस्कृतभाषायाः महत्वम्

"संस्कृतम्" अस्माकं देशस्य एका अतिप्राचीना भाषा वर्तते । इयं भाषा न केवलं भारतस्य अपितु विश्वस्य प्राचीनतमा जीवितभाषा इति मन्यते । विश्वस्य आदिग्रन्थः ऋग्वेदः संस्कृतभाषायामेव ।
ধর্মো রক্ষতি রক্ষিতঃ । धर्मो रक्षति रक्षितः । www.subhodeepmukhopadhyay.com